व्राज्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राज्यः
व्राज्यौ
व्राज्याः
सम्बोधन
व्राज्य
व्राज्यौ
व्राज्याः
द्वितीया
व्राज्यम्
व्राज्यौ
व्राज्यान्
तृतीया
व्राज्येन
व्राज्याभ्याम्
व्राज्यैः
चतुर्थी
व्राज्याय
व्राज्याभ्याम्
व्राज्येभ्यः
पञ्चमी
व्राज्यात् / व्राज्याद्
व्राज्याभ्याम्
व्राज्येभ्यः
षष्ठी
व्राज्यस्य
व्राज्ययोः
व्राज्यानाम्
सप्तमी
व्राज्ये
व्राज्ययोः
व्राज्येषु
एक
द्वि
बहु
प्रथमा
व्राज्यः
व्राज्यौ
व्राज्याः
सम्बोधन
व्राज्य
व्राज्यौ
व्राज्याः
द्वितीया
व्राज्यम्
व्राज्यौ
व्राज्यान्
तृतीया
व्राज्येन
व्राज्याभ्याम्
व्राज्यैः
चतुर्थी
व्राज्याय
व्राज्याभ्याम्
व्राज्येभ्यः
पञ्चमी
व्राज्यात् / व्राज्याद्
व्राज्याभ्याम्
व्राज्येभ्यः
षष्ठी
व्राज्यस्य
व्राज्ययोः
व्राज्यानाम्
सप्तमी
व्राज्ये
व्राज्ययोः
व्राज्येषु
अन्याः