व्राजयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राजयित्री
व्राजयित्र्यौ
व्राजयित्र्यः
सम्बोधन
व्राजयित्रि
व्राजयित्र्यौ
व्राजयित्र्यः
द्वितीया
व्राजयित्रीम्
व्राजयित्र्यौ
व्राजयित्रीः
तृतीया
व्राजयित्र्या
व्राजयित्रीभ्याम्
व्राजयित्रीभिः
चतुर्थी
व्राजयित्र्यै
व्राजयित्रीभ्याम्
व्राजयित्रीभ्यः
पञ्चमी
व्राजयित्र्याः
व्राजयित्रीभ्याम्
व्राजयित्रीभ्यः
षष्ठी
व्राजयित्र्याः
व्राजयित्र्योः
व्राजयित्रीणाम्
सप्तमी
व्राजयित्र्याम्
व्राजयित्र्योः
व्राजयित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्राजयित्री
व्राजयित्र्यौ
व्राजयित्र्यः
सम्बोधन
व्राजयित्रि
व्राजयित्र्यौ
व्राजयित्र्यः
द्वितीया
व्राजयित्रीम्
व्राजयित्र्यौ
व्राजयित्रीः
तृतीया
व्राजयित्र्या
व्राजयित्रीभ्याम्
व्राजयित्रीभिः
चतुर्थी
व्राजयित्र्यै
व्राजयित्रीभ्याम्
व्राजयित्रीभ्यः
पञ्चमी
व्राजयित्र्याः
व्राजयित्रीभ्याम्
व्राजयित्रीभ्यः
षष्ठी
व्राजयित्र्याः
व्राजयित्र्योः
व्राजयित्रीणाम्
सप्तमी
व्राजयित्र्याम्
व्राजयित्र्योः
व्राजयित्रीषु


अन्याः