व्राजयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राजयितव्यः
व्राजयितव्यौ
व्राजयितव्याः
सम्बोधन
व्राजयितव्य
व्राजयितव्यौ
व्राजयितव्याः
द्वितीया
व्राजयितव्यम्
व्राजयितव्यौ
व्राजयितव्यान्
तृतीया
व्राजयितव्येन
व्राजयितव्याभ्याम्
व्राजयितव्यैः
चतुर्थी
व्राजयितव्याय
व्राजयितव्याभ्याम्
व्राजयितव्येभ्यः
पञ्चमी
व्राजयितव्यात् / व्राजयितव्याद्
व्राजयितव्याभ्याम्
व्राजयितव्येभ्यः
षष्ठी
व्राजयितव्यस्य
व्राजयितव्ययोः
व्राजयितव्यानाम्
सप्तमी
व्राजयितव्ये
व्राजयितव्ययोः
व्राजयितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्राजयितव्यः
व्राजयितव्यौ
व्राजयितव्याः
सम्बोधन
व्राजयितव्य
व्राजयितव्यौ
व्राजयितव्याः
द्वितीया
व्राजयितव्यम्
व्राजयितव्यौ
व्राजयितव्यान्
तृतीया
व्राजयितव्येन
व्राजयितव्याभ्याम्
व्राजयितव्यैः
चतुर्थी
व्राजयितव्याय
व्राजयितव्याभ्याम्
व्राजयितव्येभ्यः
पञ्चमी
व्राजयितव्यात् / व्राजयितव्याद्
व्राजयितव्याभ्याम्
व्राजयितव्येभ्यः
षष्ठी
व्राजयितव्यस्य
व्राजयितव्ययोः
व्राजयितव्यानाम्
सप्तमी
व्राजयितव्ये
व्राजयितव्ययोः
व्राजयितव्येषु


अन्याः