व्राजनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राजनीयः
व्राजनीयौ
व्राजनीयाः
सम्बोधन
व्राजनीय
व्राजनीयौ
व्राजनीयाः
द्वितीया
व्राजनीयम्
व्राजनीयौ
व्राजनीयान्
तृतीया
व्राजनीयेन
व्राजनीयाभ्याम्
व्राजनीयैः
चतुर्थी
व्राजनीयाय
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
पञ्चमी
व्राजनीयात् / व्राजनीयाद्
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
षष्ठी
व्राजनीयस्य
व्राजनीययोः
व्राजनीयानाम्
सप्तमी
व्राजनीये
व्राजनीययोः
व्राजनीयेषु
एक
द्वि
बहु
प्रथमा
व्राजनीयः
व्राजनीयौ
व्राजनीयाः
सम्बोधन
व्राजनीय
व्राजनीयौ
व्राजनीयाः
द्वितीया
व्राजनीयम्
व्राजनीयौ
व्राजनीयान्
तृतीया
व्राजनीयेन
व्राजनीयाभ्याम्
व्राजनीयैः
चतुर्थी
व्राजनीयाय
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
पञ्चमी
व्राजनीयात् / व्राजनीयाद्
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
षष्ठी
व्राजनीयस्य
व्राजनीययोः
व्राजनीयानाम्
सप्तमी
व्राजनीये
व्राजनीययोः
व्राजनीयेषु
अन्याः