व्राजक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राजकः
व्राजकौ
व्राजकाः
सम्बोधन
व्राजक
व्राजकौ
व्राजकाः
द्वितीया
व्राजकम्
व्राजकौ
व्राजकान्
तृतीया
व्राजकेन
व्राजकाभ्याम्
व्राजकैः
चतुर्थी
व्राजकाय
व्राजकाभ्याम्
व्राजकेभ्यः
पञ्चमी
व्राजकात् / व्राजकाद्
व्राजकाभ्याम्
व्राजकेभ्यः
षष्ठी
व्राजकस्य
व्राजकयोः
व्राजकानाम्
सप्तमी
व्राजके
व्राजकयोः
व्राजकेषु
एक
द्वि
बहु
प्रथमा
व्राजकः
व्राजकौ
व्राजकाः
सम्बोधन
व्राजक
व्राजकौ
व्राजकाः
द्वितीया
व्राजकम्
व्राजकौ
व्राजकान्
तृतीया
व्राजकेन
व्राजकाभ्याम्
व्राजकैः
चतुर्थी
व्राजकाय
व्राजकाभ्याम्
व्राजकेभ्यः
पञ्चमी
व्राजकात् / व्राजकाद्
व्राजकाभ्याम्
व्राजकेभ्यः
षष्ठी
व्राजकस्य
व्राजकयोः
व्राजकानाम्
सप्तमी
व्राजके
व्राजकयोः
व्राजकेषु
अन्याः