व्रस्क्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रस्क्यः
व्रस्क्यौ
व्रस्क्याः
सम्बोधन
व्रस्क्य
व्रस्क्यौ
व्रस्क्याः
द्वितीया
व्रस्क्यम्
व्रस्क्यौ
व्रस्क्यान्
तृतीया
व्रस्क्येन
व्रस्क्याभ्याम्
व्रस्क्यैः
चतुर्थी
व्रस्क्याय
व्रस्क्याभ्याम्
व्रस्क्येभ्यः
पञ्चमी
व्रस्क्यात् / व्रस्क्याद्
व्रस्क्याभ्याम्
व्रस्क्येभ्यः
षष्ठी
व्रस्क्यस्य
व्रस्क्ययोः
व्रस्क्यानाम्
सप्तमी
व्रस्क्ये
व्रस्क्ययोः
व्रस्क्येषु
एक
द्वि
बहु
प्रथमा
व्रस्क्यः
व्रस्क्यौ
व्रस्क्याः
सम्बोधन
व्रस्क्य
व्रस्क्यौ
व्रस्क्याः
द्वितीया
व्रस्क्यम्
व्रस्क्यौ
व्रस्क्यान्
तृतीया
व्रस्क्येन
व्रस्क्याभ्याम्
व्रस्क्यैः
चतुर्थी
व्रस्क्याय
व्रस्क्याभ्याम्
व्रस्क्येभ्यः
पञ्चमी
व्रस्क्यात् / व्रस्क्याद्
व्रस्क्याभ्याम्
व्रस्क्येभ्यः
षष्ठी
व्रस्क्यस्य
व्रस्क्ययोः
व्रस्क्यानाम्
सप्तमी
व्रस्क्ये
व्रस्क्ययोः
व्रस्क्येषु
अन्याः