व्रष्टव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रष्टव्यः
व्रष्टव्यौ
व्रष्टव्याः
सम्बोधन
व्रष्टव्य
व्रष्टव्यौ
व्रष्टव्याः
द्वितीया
व्रष्टव्यम्
व्रष्टव्यौ
व्रष्टव्यान्
तृतीया
व्रष्टव्येन
व्रष्टव्याभ्याम्
व्रष्टव्यैः
चतुर्थी
व्रष्टव्याय
व्रष्टव्याभ्याम्
व्रष्टव्येभ्यः
पञ्चमी
व्रष्टव्यात् / व्रष्टव्याद्
व्रष्टव्याभ्याम्
व्रष्टव्येभ्यः
षष्ठी
व्रष्टव्यस्य
व्रष्टव्ययोः
व्रष्टव्यानाम्
सप्तमी
व्रष्टव्ये
व्रष्टव्ययोः
व्रष्टव्येषु
एक
द्वि
बहु
प्रथमा
व्रष्टव्यः
व्रष्टव्यौ
व्रष्टव्याः
सम्बोधन
व्रष्टव्य
व्रष्टव्यौ
व्रष्टव्याः
द्वितीया
व्रष्टव्यम्
व्रष्टव्यौ
व्रष्टव्यान्
तृतीया
व्रष्टव्येन
व्रष्टव्याभ्याम्
व्रष्टव्यैः
चतुर्थी
व्रष्टव्याय
व्रष्टव्याभ्याम्
व्रष्टव्येभ्यः
पञ्चमी
व्रष्टव्यात् / व्रष्टव्याद्
व्रष्टव्याभ्याम्
व्रष्टव्येभ्यः
षष्ठी
व्रष्टव्यस्य
व्रष्टव्ययोः
व्रष्टव्यानाम्
सप्तमी
व्रष्टव्ये
व्रष्टव्ययोः
व्रष्टव्येषु
अन्याः