व्रश्च शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रश्चः
व्रश्चौ
व्रश्चाः
सम्बोधन
व्रश्च
व्रश्चौ
व्रश्चाः
द्वितीया
व्रश्चम्
व्रश्चौ
व्रश्चान्
तृतीया
व्रश्चेन
व्रश्चाभ्याम्
व्रश्चैः
चतुर्थी
व्रश्चाय
व्रश्चाभ्याम्
व्रश्चेभ्यः
पञ्चमी
व्रश्चात् / व्रश्चाद्
व्रश्चाभ्याम्
व्रश्चेभ्यः
षष्ठी
व्रश्चस्य
व्रश्चयोः
व्रश्चानाम्
सप्तमी
व्रश्चे
व्रश्चयोः
व्रश्चेषु
एक
द्वि
बहु
प्रथमा
व्रश्चः
व्रश्चौ
व्रश्चाः
सम्बोधन
व्रश्च
व्रश्चौ
व्रश्चाः
द्वितीया
व्रश्चम्
व्रश्चौ
व्रश्चान्
तृतीया
व्रश्चेन
व्रश्चाभ्याम्
व्रश्चैः
चतुर्थी
व्रश्चाय
व्रश्चाभ्याम्
व्रश्चेभ्यः
पञ्चमी
व्रश्चात् / व्रश्चाद्
व्रश्चाभ्याम्
व्रश्चेभ्यः
षष्ठी
व्रश्चस्य
व्रश्चयोः
व्रश्चानाम्
सप्तमी
व्रश्चे
व्रश्चयोः
व्रश्चेषु
अन्याः