व्रश्चित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रश्चित्री
व्रश्चित्र्यौ
व्रश्चित्र्यः
सम्बोधन
व्रश्चित्रि
व्रश्चित्र्यौ
व्रश्चित्र्यः
द्वितीया
व्रश्चित्रीम्
व्रश्चित्र्यौ
व्रश्चित्रीः
तृतीया
व्रश्चित्र्या
व्रश्चित्रीभ्याम्
व्रश्चित्रीभिः
चतुर्थी
व्रश्चित्र्यै
व्रश्चित्रीभ्याम्
व्रश्चित्रीभ्यः
पञ्चमी
व्रश्चित्र्याः
व्रश्चित्रीभ्याम्
व्रश्चित्रीभ्यः
षष्ठी
व्रश्चित्र्याः
व्रश्चित्र्योः
व्रश्चित्रीणाम्
सप्तमी
व्रश्चित्र्याम्
व्रश्चित्र्योः
व्रश्चित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रश्चित्री
व्रश्चित्र्यौ
व्रश्चित्र्यः
सम्बोधन
व्रश्चित्रि
व्रश्चित्र्यौ
व्रश्चित्र्यः
द्वितीया
व्रश्चित्रीम्
व्रश्चित्र्यौ
व्रश्चित्रीः
तृतीया
व्रश्चित्र्या
व्रश्चित्रीभ्याम्
व्रश्चित्रीभिः
चतुर्थी
व्रश्चित्र्यै
व्रश्चित्रीभ्याम्
व्रश्चित्रीभ्यः
पञ्चमी
व्रश्चित्र्याः
व्रश्चित्रीभ्याम्
व्रश्चित्रीभ्यः
षष्ठी
व्रश्चित्र्याः
व्रश्चित्र्योः
व्रश्चित्रीणाम्
सप्तमी
व्रश्चित्र्याम्
व्रश्चित्र्योः
व्रश्चित्रीषु


अन्याः