व्रश्चनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रश्चनीयः
व्रश्चनीयौ
व्रश्चनीयाः
सम्बोधन
व्रश्चनीय
व्रश्चनीयौ
व्रश्चनीयाः
द्वितीया
व्रश्चनीयम्
व्रश्चनीयौ
व्रश्चनीयान्
तृतीया
व्रश्चनीयेन
व्रश्चनीयाभ्याम्
व्रश्चनीयैः
चतुर्थी
व्रश्चनीयाय
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
पञ्चमी
व्रश्चनीयात् / व्रश्चनीयाद्
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
षष्ठी
व्रश्चनीयस्य
व्रश्चनीययोः
व्रश्चनीयानाम्
सप्तमी
व्रश्चनीये
व्रश्चनीययोः
व्रश्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
व्रश्चनीयः
व्रश्चनीयौ
व्रश्चनीयाः
सम्बोधन
व्रश्चनीय
व्रश्चनीयौ
व्रश्चनीयाः
द्वितीया
व्रश्चनीयम्
व्रश्चनीयौ
व्रश्चनीयान्
तृतीया
व्रश्चनीयेन
व्रश्चनीयाभ्याम्
व्रश्चनीयैः
चतुर्थी
व्रश्चनीयाय
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
पञ्चमी
व्रश्चनीयात् / व्रश्चनीयाद्
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
षष्ठी
व्रश्चनीयस्य
व्रश्चनीययोः
व्रश्चनीयानाम्
सप्तमी
व्रश्चनीये
व्रश्चनीययोः
व्रश्चनीयेषु


अन्याः