व्रश्चक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रश्चकः
व्रश्चकौ
व्रश्चकाः
सम्बोधन
व्रश्चक
व्रश्चकौ
व्रश्चकाः
द्वितीया
व्रश्चकम्
व्रश्चकौ
व्रश्चकान्
तृतीया
व्रश्चकेन
व्रश्चकाभ्याम्
व्रश्चकैः
चतुर्थी
व्रश्चकाय
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
पञ्चमी
व्रश्चकात् / व्रश्चकाद्
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
षष्ठी
व्रश्चकस्य
व्रश्चकयोः
व्रश्चकानाम्
सप्तमी
व्रश्चके
व्रश्चकयोः
व्रश्चकेषु
एक
द्वि
बहु
प्रथमा
व्रश्चकः
व्रश्चकौ
व्रश्चकाः
सम्बोधन
व्रश्चक
व्रश्चकौ
व्रश्चकाः
द्वितीया
व्रश्चकम्
व्रश्चकौ
व्रश्चकान्
तृतीया
व्रश्चकेन
व्रश्चकाभ्याम्
व्रश्चकैः
चतुर्थी
व्रश्चकाय
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
पञ्चमी
व्रश्चकात् / व्रश्चकाद्
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
षष्ठी
व्रश्चकस्य
व्रश्चकयोः
व्रश्चकानाम्
सप्तमी
व्रश्चके
व्रश्चकयोः
व्रश्चकेषु
अन्याः