व्रतिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रतिनी
व्रतिन्यौ
व्रतिन्यः
सम्बोधन
व्रतिनि
व्रतिन्यौ
व्रतिन्यः
द्वितीया
व्रतिनीम्
व्रतिन्यौ
व्रतिनीः
तृतीया
व्रतिन्या
व्रतिनीभ्याम्
व्रतिनीभिः
चतुर्थी
व्रतिन्यै
व्रतिनीभ्याम्
व्रतिनीभ्यः
पञ्चमी
व्रतिन्याः
व्रतिनीभ्याम्
व्रतिनीभ्यः
षष्ठी
व्रतिन्याः
व्रतिन्योः
व्रतिनीनाम्
सप्तमी
व्रतिन्याम्
व्रतिन्योः
व्रतिनीषु
 
एक
द्वि
बहु
प्रथमा
व्रतिनी
व्रतिन्यौ
व्रतिन्यः
सम्बोधन
व्रतिनि
व्रतिन्यौ
व्रतिन्यः
द्वितीया
व्रतिनीम्
व्रतिन्यौ
व्रतिनीः
तृतीया
व्रतिन्या
व्रतिनीभ्याम्
व्रतिनीभिः
चतुर्थी
व्रतिन्यै
व्रतिनीभ्याम्
व्रतिनीभ्यः
पञ्चमी
व्रतिन्याः
व्रतिनीभ्याम्
व्रतिनीभ्यः
षष्ठी
व्रतिन्याः
व्रतिन्योः
व्रतिनीनाम्
सप्तमी
व्रतिन्याम्
व्रतिन्योः
व्रतिनीषु


अन्याः