व्रण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रणः
व्रणौ
व्रणाः
सम्बोधन
व्रण
व्रणौ
व्रणाः
द्वितीया
व्रणम्
व्रणौ
व्रणान्
तृतीया
व्रणेन
व्रणाभ्याम्
व्रणैः
चतुर्थी
व्रणाय
व्रणाभ्याम्
व्रणेभ्यः
पञ्चमी
व्रणात् / व्रणाद्
व्रणाभ्याम्
व्रणेभ्यः
षष्ठी
व्रणस्य
व्रणयोः
व्रणानाम्
सप्तमी
व्रणे
व्रणयोः
व्रणेषु
 
एक
द्वि
बहु
प्रथमा
व्रणः
व्रणौ
व्रणाः
सम्बोधन
व्रण
व्रणौ
व्रणाः
द्वितीया
व्रणम्
व्रणौ
व्रणान्
तृतीया
व्रणेन
व्रणाभ्याम्
व्रणैः
चतुर्थी
व्रणाय
व्रणाभ्याम्
व्रणेभ्यः
पञ्चमी
व्रणात् / व्रणाद्
व्रणाभ्याम्
व्रणेभ्यः
षष्ठी
व्रणस्य
व्रणयोः
व्रणानाम्
सप्तमी
व्रणे
व्रणयोः
व्रणेषु


अन्याः