व्रणित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रणित्री
व्रणित्र्यौ
व्रणित्र्यः
सम्बोधन
व्रणित्रि
व्रणित्र्यौ
व्रणित्र्यः
द्वितीया
व्रणित्रीम्
व्रणित्र्यौ
व्रणित्रीः
तृतीया
व्रणित्र्या
व्रणित्रीभ्याम्
व्रणित्रीभिः
चतुर्थी
व्रणित्र्यै
व्रणित्रीभ्याम्
व्रणित्रीभ्यः
पञ्चमी
व्रणित्र्याः
व्रणित्रीभ्याम्
व्रणित्रीभ्यः
षष्ठी
व्रणित्र्याः
व्रणित्र्योः
व्रणित्रीणाम्
सप्तमी
व्रणित्र्याम्
व्रणित्र्योः
व्रणित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रणित्री
व्रणित्र्यौ
व्रणित्र्यः
सम्बोधन
व्रणित्रि
व्रणित्र्यौ
व्रणित्र्यः
द्वितीया
व्रणित्रीम्
व्रणित्र्यौ
व्रणित्रीः
तृतीया
व्रणित्र्या
व्रणित्रीभ्याम्
व्रणित्रीभिः
चतुर्थी
व्रणित्र्यै
व्रणित्रीभ्याम्
व्रणित्रीभ्यः
पञ्चमी
व्रणित्र्याः
व्रणित्रीभ्याम्
व्रणित्रीभ्यः
षष्ठी
व्रणित्र्याः
व्रणित्र्योः
व्रणित्रीणाम्
सप्तमी
व्रणित्र्याम्
व्रणित्र्योः
व्रणित्रीषु


अन्याः