व्रणयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रणयित्री
व्रणयित्र्यौ
व्रणयित्र्यः
सम्बोधन
व्रणयित्रि
व्रणयित्र्यौ
व्रणयित्र्यः
द्वितीया
व्रणयित्रीम्
व्रणयित्र्यौ
व्रणयित्रीः
तृतीया
व्रणयित्र्या
व्रणयित्रीभ्याम्
व्रणयित्रीभिः
चतुर्थी
व्रणयित्र्यै
व्रणयित्रीभ्याम्
व्रणयित्रीभ्यः
पञ्चमी
व्रणयित्र्याः
व्रणयित्रीभ्याम्
व्रणयित्रीभ्यः
षष्ठी
व्रणयित्र्याः
व्रणयित्र्योः
व्रणयित्रीणाम्
सप्तमी
व्रणयित्र्याम्
व्रणयित्र्योः
व्रणयित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रणयित्री
व्रणयित्र्यौ
व्रणयित्र्यः
सम्बोधन
व्रणयित्रि
व्रणयित्र्यौ
व्रणयित्र्यः
द्वितीया
व्रणयित्रीम्
व्रणयित्र्यौ
व्रणयित्रीः
तृतीया
व्रणयित्र्या
व्रणयित्रीभ्याम्
व्रणयित्रीभिः
चतुर्थी
व्रणयित्र्यै
व्रणयित्रीभ्याम्
व्रणयित्रीभ्यः
पञ्चमी
व्रणयित्र्याः
व्रणयित्रीभ्याम्
व्रणयित्रीभ्यः
षष्ठी
व्रणयित्र्याः
व्रणयित्र्योः
व्रणयित्रीणाम्
सप्तमी
व्रणयित्र्याम्
व्रणयित्र्योः
व्रणयित्रीषु


अन्याः