व्रणयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रणयन्ती
व्रणयन्त्यौ
व्रणयन्त्यः
सम्बोधन
व्रणयन्ति
व्रणयन्त्यौ
व्रणयन्त्यः
द्वितीया
व्रणयन्तीम्
व्रणयन्त्यौ
व्रणयन्तीः
तृतीया
व्रणयन्त्या
व्रणयन्तीभ्याम्
व्रणयन्तीभिः
चतुर्थी
व्रणयन्त्यै
व्रणयन्तीभ्याम्
व्रणयन्तीभ्यः
पञ्चमी
व्रणयन्त्याः
व्रणयन्तीभ्याम्
व्रणयन्तीभ्यः
षष्ठी
व्रणयन्त्याः
व्रणयन्त्योः
व्रणयन्तीनाम्
सप्तमी
व्रणयन्त्याम्
व्रणयन्त्योः
व्रणयन्तीषु
 
एक
द्वि
बहु
प्रथमा
व्रणयन्ती
व्रणयन्त्यौ
व्रणयन्त्यः
सम्बोधन
व्रणयन्ति
व्रणयन्त्यौ
व्रणयन्त्यः
द्वितीया
व्रणयन्तीम्
व्रणयन्त्यौ
व्रणयन्तीः
तृतीया
व्रणयन्त्या
व्रणयन्तीभ्याम्
व्रणयन्तीभिः
चतुर्थी
व्रणयन्त्यै
व्रणयन्तीभ्याम्
व्रणयन्तीभ्यः
पञ्चमी
व्रणयन्त्याः
व्रणयन्तीभ्याम्
व्रणयन्तीभ्यः
षष्ठी
व्रणयन्त्याः
व्रणयन्त्योः
व्रणयन्तीनाम्
सप्तमी
व्रणयन्त्याम्
व्रणयन्त्योः
व्रणयन्तीषु