व्रञ्ज शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रञ्जः
व्रञ्जौ
व्रञ्जाः
सम्बोधन
व्रञ्ज
व्रञ्जौ
व्रञ्जाः
द्वितीया
व्रञ्जम्
व्रञ्जौ
व्रञ्जान्
तृतीया
व्रञ्जेन
व्रञ्जाभ्याम्
व्रञ्जैः
चतुर्थी
व्रञ्जाय
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
पञ्चमी
व्रञ्जात् / व्रञ्जाद्
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
षष्ठी
व्रञ्जस्य
व्रञ्जयोः
व्रञ्जानाम्
सप्तमी
व्रञ्जे
व्रञ्जयोः
व्रञ्जेषु
 
एक
द्वि
बहु
प्रथमा
व्रञ्जः
व्रञ्जौ
व्रञ्जाः
सम्बोधन
व्रञ्ज
व्रञ्जौ
व्रञ्जाः
द्वितीया
व्रञ्जम्
व्रञ्जौ
व्रञ्जान्
तृतीया
व्रञ्जेन
व्रञ्जाभ्याम्
व्रञ्जैः
चतुर्थी
व्रञ्जाय
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
पञ्चमी
व्रञ्जात् / व्रञ्जाद्
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
षष्ठी
व्रञ्जस्य
व्रञ्जयोः
व्रञ्जानाम्
सप्तमी
व्रञ्जे
व्रञ्जयोः
व्रञ्जेषु


अन्याः