व्रञ्ज्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रञ्ज्यः
व्रञ्ज्यौ
व्रञ्ज्याः
सम्बोधन
व्रञ्ज्य
व्रञ्ज्यौ
व्रञ्ज्याः
द्वितीया
व्रञ्ज्यम्
व्रञ्ज्यौ
व्रञ्ज्यान्
तृतीया
व्रञ्ज्येन
व्रञ्ज्याभ्याम्
व्रञ्ज्यैः
चतुर्थी
व्रञ्ज्याय
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
पञ्चमी
व्रञ्ज्यात् / व्रञ्ज्याद्
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
षष्ठी
व्रञ्ज्यस्य
व्रञ्ज्ययोः
व्रञ्ज्यानाम्
सप्तमी
व्रञ्ज्ये
व्रञ्ज्ययोः
व्रञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
व्रञ्ज्यः
व्रञ्ज्यौ
व्रञ्ज्याः
सम्बोधन
व्रञ्ज्य
व्रञ्ज्यौ
व्रञ्ज्याः
द्वितीया
व्रञ्ज्यम्
व्रञ्ज्यौ
व्रञ्ज्यान्
तृतीया
व्रञ्ज्येन
व्रञ्ज्याभ्याम्
व्रञ्ज्यैः
चतुर्थी
व्रञ्ज्याय
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
पञ्चमी
व्रञ्ज्यात् / व्रञ्ज्याद्
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
षष्ठी
व्रञ्ज्यस्य
व्रञ्ज्ययोः
व्रञ्ज्यानाम्
सप्तमी
व्रञ्ज्ये
व्रञ्ज्ययोः
व्रञ्ज्येषु


अन्याः