व्रञ्जित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रञ्जित्री
व्रञ्जित्र्यौ
व्रञ्जित्र्यः
सम्बोधन
व्रञ्जित्रि
व्रञ्जित्र्यौ
व्रञ्जित्र्यः
द्वितीया
व्रञ्जित्रीम्
व्रञ्जित्र्यौ
व्रञ्जित्रीः
तृतीया
व्रञ्जित्र्या
व्रञ्जित्रीभ्याम्
व्रञ्जित्रीभिः
चतुर्थी
व्रञ्जित्र्यै
व्रञ्जित्रीभ्याम्
व्रञ्जित्रीभ्यः
पञ्चमी
व्रञ्जित्र्याः
व्रञ्जित्रीभ्याम्
व्रञ्जित्रीभ्यः
षष्ठी
व्रञ्जित्र्याः
व्रञ्जित्र्योः
व्रञ्जित्रीणाम्
सप्तमी
व्रञ्जित्र्याम्
व्रञ्जित्र्योः
व्रञ्जित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रञ्जित्री
व्रञ्जित्र्यौ
व्रञ्जित्र्यः
सम्बोधन
व्रञ्जित्रि
व्रञ्जित्र्यौ
व्रञ्जित्र्यः
द्वितीया
व्रञ्जित्रीम्
व्रञ्जित्र्यौ
व्रञ्जित्रीः
तृतीया
व्रञ्जित्र्या
व्रञ्जित्रीभ्याम्
व्रञ्जित्रीभिः
चतुर्थी
व्रञ्जित्र्यै
व्रञ्जित्रीभ्याम्
व्रञ्जित्रीभ्यः
पञ्चमी
व्रञ्जित्र्याः
व्रञ्जित्रीभ्याम्
व्रञ्जित्रीभ्यः
षष्ठी
व्रञ्जित्र्याः
व्रञ्जित्र्योः
व्रञ्जित्रीणाम्
सप्तमी
व्रञ्जित्र्याम्
व्रञ्जित्र्योः
व्रञ्जित्रीषु


अन्याः