व्रञ्जितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रञ्जितव्यः
व्रञ्जितव्यौ
व्रञ्जितव्याः
सम्बोधन
व्रञ्जितव्य
व्रञ्जितव्यौ
व्रञ्जितव्याः
द्वितीया
व्रञ्जितव्यम्
व्रञ्जितव्यौ
व्रञ्जितव्यान्
तृतीया
व्रञ्जितव्येन
व्रञ्जितव्याभ्याम्
व्रञ्जितव्यैः
चतुर्थी
व्रञ्जितव्याय
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
पञ्चमी
व्रञ्जितव्यात् / व्रञ्जितव्याद्
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
षष्ठी
व्रञ्जितव्यस्य
व्रञ्जितव्ययोः
व्रञ्जितव्यानाम्
सप्तमी
व्रञ्जितव्ये
व्रञ्जितव्ययोः
व्रञ्जितव्येषु
एक
द्वि
बहु
प्रथमा
व्रञ्जितव्यः
व्रञ्जितव्यौ
व्रञ्जितव्याः
सम्बोधन
व्रञ्जितव्य
व्रञ्जितव्यौ
व्रञ्जितव्याः
द्वितीया
व्रञ्जितव्यम्
व्रञ्जितव्यौ
व्रञ्जितव्यान्
तृतीया
व्रञ्जितव्येन
व्रञ्जितव्याभ्याम्
व्रञ्जितव्यैः
चतुर्थी
व्रञ्जितव्याय
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
पञ्चमी
व्रञ्जितव्यात् / व्रञ्जितव्याद्
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
षष्ठी
व्रञ्जितव्यस्य
व्रञ्जितव्ययोः
व्रञ्जितव्यानाम्
सप्तमी
व्रञ्जितव्ये
व्रञ्जितव्ययोः
व्रञ्जितव्येषु
अन्याः