व्रञ्जन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रञ्जन्ती
व्रञ्जन्त्यौ
व्रञ्जन्त्यः
सम्बोधन
व्रञ्जन्ति
व्रञ्जन्त्यौ
व्रञ्जन्त्यः
द्वितीया
व्रञ्जन्तीम्
व्रञ्जन्त्यौ
व्रञ्जन्तीः
तृतीया
व्रञ्जन्त्या
व्रञ्जन्तीभ्याम्
व्रञ्जन्तीभिः
चतुर्थी
व्रञ्जन्त्यै
व्रञ्जन्तीभ्याम्
व्रञ्जन्तीभ्यः
पञ्चमी
व्रञ्जन्त्याः
व्रञ्जन्तीभ्याम्
व्रञ्जन्तीभ्यः
षष्ठी
व्रञ्जन्त्याः
व्रञ्जन्त्योः
व्रञ्जन्तीनाम्
सप्तमी
व्रञ्जन्त्याम्
व्रञ्जन्त्योः
व्रञ्जन्तीषु
 
एक
द्वि
बहु
प्रथमा
व्रञ्जन्ती
व्रञ्जन्त्यौ
व्रञ्जन्त्यः
सम्बोधन
व्रञ्जन्ति
व्रञ्जन्त्यौ
व्रञ्जन्त्यः
द्वितीया
व्रञ्जन्तीम्
व्रञ्जन्त्यौ
व्रञ्जन्तीः
तृतीया
व्रञ्जन्त्या
व्रञ्जन्तीभ्याम्
व्रञ्जन्तीभिः
चतुर्थी
व्रञ्जन्त्यै
व्रञ्जन्तीभ्याम्
व्रञ्जन्तीभ्यः
पञ्चमी
व्रञ्जन्त्याः
व्रञ्जन्तीभ्याम्
व्रञ्जन्तीभ्यः
षष्ठी
व्रञ्जन्त्याः
व्रञ्जन्त्योः
व्रञ्जन्तीनाम्
सप्तमी
व्रञ्जन्त्याम्
व्रञ्जन्त्योः
व्रञ्जन्तीषु