व्रञ्जनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रञ्जनीयः
व्रञ्जनीयौ
व्रञ्जनीयाः
सम्बोधन
व्रञ्जनीय
व्रञ्जनीयौ
व्रञ्जनीयाः
द्वितीया
व्रञ्जनीयम्
व्रञ्जनीयौ
व्रञ्जनीयान्
तृतीया
व्रञ्जनीयेन
व्रञ्जनीयाभ्याम्
व्रञ्जनीयैः
चतुर्थी
व्रञ्जनीयाय
व्रञ्जनीयाभ्याम्
व्रञ्जनीयेभ्यः
पञ्चमी
व्रञ्जनीयात् / व्रञ्जनीयाद्
व्रञ्जनीयाभ्याम्
व्रञ्जनीयेभ्यः
षष्ठी
व्रञ्जनीयस्य
व्रञ्जनीययोः
व्रञ्जनीयानाम्
सप्तमी
व्रञ्जनीये
व्रञ्जनीययोः
व्रञ्जनीयेषु
एक
द्वि
बहु
प्रथमा
व्रञ्जनीयः
व्रञ्जनीयौ
व्रञ्जनीयाः
सम्बोधन
व्रञ्जनीय
व्रञ्जनीयौ
व्रञ्जनीयाः
द्वितीया
व्रञ्जनीयम्
व्रञ्जनीयौ
व्रञ्जनीयान्
तृतीया
व्रञ्जनीयेन
व्रञ्जनीयाभ्याम्
व्रञ्जनीयैः
चतुर्थी
व्रञ्जनीयाय
व्रञ्जनीयाभ्याम्
व्रञ्जनीयेभ्यः
पञ्चमी
व्रञ्जनीयात् / व्रञ्जनीयाद्
व्रञ्जनीयाभ्याम्
व्रञ्जनीयेभ्यः
षष्ठी
व्रञ्जनीयस्य
व्रञ्जनीययोः
व्रञ्जनीयानाम्
सप्तमी
व्रञ्जनीये
व्रञ्जनीययोः
व्रञ्जनीयेषु
अन्याः