व्रज शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रजः
व्रजौ
व्रजाः
सम्बोधन
व्रज
व्रजौ
व्रजाः
द्वितीया
व्रजम्
व्रजौ
व्रजान्
तृतीया
व्रजेन
व्रजाभ्याम्
व्रजैः
चतुर्थी
व्रजाय
व्रजाभ्याम्
व्रजेभ्यः
पञ्चमी
व्रजात् / व्रजाद्
व्रजाभ्याम्
व्रजेभ्यः
षष्ठी
व्रजस्य
व्रजयोः
व्रजानाम्
सप्तमी
व्रजे
व्रजयोः
व्रजेषु
 
एक
द्वि
बहु
प्रथमा
व्रजः
व्रजौ
व्रजाः
सम्बोधन
व्रज
व्रजौ
व्रजाः
द्वितीया
व्रजम्
व्रजौ
व्रजान्
तृतीया
व्रजेन
व्रजाभ्याम्
व्रजैः
चतुर्थी
व्रजाय
व्रजाभ्याम्
व्रजेभ्यः
पञ्चमी
व्रजात् / व्रजाद्
व्रजाभ्याम्
व्रजेभ्यः
षष्ठी
व्रजस्य
व्रजयोः
व्रजानाम्
सप्तमी
व्रजे
व्रजयोः
व्रजेषु


अन्याः