व्रजित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रजितः
व्रजितौ
व्रजिताः
सम्बोधन
व्रजित
व्रजितौ
व्रजिताः
द्वितीया
व्रजितम्
व्रजितौ
व्रजितान्
तृतीया
व्रजितेन
व्रजिताभ्याम्
व्रजितैः
चतुर्थी
व्रजिताय
व्रजिताभ्याम्
व्रजितेभ्यः
पञ्चमी
व्रजितात् / व्रजिताद्
व्रजिताभ्याम्
व्रजितेभ्यः
षष्ठी
व्रजितस्य
व्रजितयोः
व्रजितानाम्
सप्तमी
व्रजिते
व्रजितयोः
व्रजितेषु
 
एक
द्वि
बहु
प्रथमा
व्रजितः
व्रजितौ
व्रजिताः
सम्बोधन
व्रजित
व्रजितौ
व्रजिताः
द्वितीया
व्रजितम्
व्रजितौ
व्रजितान्
तृतीया
व्रजितेन
व्रजिताभ्याम्
व्रजितैः
चतुर्थी
व्रजिताय
व्रजिताभ्याम्
व्रजितेभ्यः
पञ्चमी
व्रजितात् / व्रजिताद्
व्रजिताभ्याम्
व्रजितेभ्यः
षष्ठी
व्रजितस्य
व्रजितयोः
व्रजितानाम्
सप्तमी
व्रजिते
व्रजितयोः
व्रजितेषु


अन्याः