व्रजितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रजितव्यः
व्रजितव्यौ
व्रजितव्याः
सम्बोधन
व्रजितव्य
व्रजितव्यौ
व्रजितव्याः
द्वितीया
व्रजितव्यम्
व्रजितव्यौ
व्रजितव्यान्
तृतीया
व्रजितव्येन
व्रजितव्याभ्याम्
व्रजितव्यैः
चतुर्थी
व्रजितव्याय
व्रजितव्याभ्याम्
व्रजितव्येभ्यः
पञ्चमी
व्रजितव्यात् / व्रजितव्याद्
व्रजितव्याभ्याम्
व्रजितव्येभ्यः
षष्ठी
व्रजितव्यस्य
व्रजितव्ययोः
व्रजितव्यानाम्
सप्तमी
व्रजितव्ये
व्रजितव्ययोः
व्रजितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्रजितव्यः
व्रजितव्यौ
व्रजितव्याः
सम्बोधन
व्रजितव्य
व्रजितव्यौ
व्रजितव्याः
द्वितीया
व्रजितव्यम्
व्रजितव्यौ
व्रजितव्यान्
तृतीया
व्रजितव्येन
व्रजितव्याभ्याम्
व्रजितव्यैः
चतुर्थी
व्रजितव्याय
व्रजितव्याभ्याम्
व्रजितव्येभ्यः
पञ्चमी
व्रजितव्यात् / व्रजितव्याद्
व्रजितव्याभ्याम्
व्रजितव्येभ्यः
षष्ठी
व्रजितव्यस्य
व्रजितव्ययोः
व्रजितव्यानाम्
सप्तमी
व्रजितव्ये
व्रजितव्ययोः
व्रजितव्येषु


अन्याः