व्योसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योसित्री
व्योसित्र्यौ
व्योसित्र्यः
सम्बोधन
व्योसित्रि
व्योसित्र्यौ
व्योसित्र्यः
द्वितीया
व्योसित्रीम्
व्योसित्र्यौ
व्योसित्रीः
तृतीया
व्योसित्र्या
व्योसित्रीभ्याम्
व्योसित्रीभिः
चतुर्थी
व्योसित्र्यै
व्योसित्रीभ्याम्
व्योसित्रीभ्यः
पञ्चमी
व्योसित्र्याः
व्योसित्रीभ्याम्
व्योसित्रीभ्यः
षष्ठी
व्योसित्र्याः
व्योसित्र्योः
व्योसित्रीणाम्
सप्तमी
व्योसित्र्याम्
व्योसित्र्योः
व्योसित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्योसित्री
व्योसित्र्यौ
व्योसित्र्यः
सम्बोधन
व्योसित्रि
व्योसित्र्यौ
व्योसित्र्यः
द्वितीया
व्योसित्रीम्
व्योसित्र्यौ
व्योसित्रीः
तृतीया
व्योसित्र्या
व्योसित्रीभ्याम्
व्योसित्रीभिः
चतुर्थी
व्योसित्र्यै
व्योसित्रीभ्याम्
व्योसित्रीभ्यः
पञ्चमी
व्योसित्र्याः
व्योसित्रीभ्याम्
व्योसित्रीभ्यः
षष्ठी
व्योसित्र्याः
व्योसित्र्योः
व्योसित्रीणाम्
सप्तमी
व्योसित्र्याम्
व्योसित्र्योः
व्योसित्रीषु


अन्याः