व्योसितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योसितव्यः
व्योसितव्यौ
व्योसितव्याः
सम्बोधन
व्योसितव्य
व्योसितव्यौ
व्योसितव्याः
द्वितीया
व्योसितव्यम्
व्योसितव्यौ
व्योसितव्यान्
तृतीया
व्योसितव्येन
व्योसितव्याभ्याम्
व्योसितव्यैः
चतुर्थी
व्योसितव्याय
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
पञ्चमी
व्योसितव्यात् / व्योसितव्याद्
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
षष्ठी
व्योसितव्यस्य
व्योसितव्ययोः
व्योसितव्यानाम्
सप्तमी
व्योसितव्ये
व्योसितव्ययोः
व्योसितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्योसितव्यः
व्योसितव्यौ
व्योसितव्याः
सम्बोधन
व्योसितव्य
व्योसितव्यौ
व्योसितव्याः
द्वितीया
व्योसितव्यम्
व्योसितव्यौ
व्योसितव्यान्
तृतीया
व्योसितव्येन
व्योसितव्याभ्याम्
व्योसितव्यैः
चतुर्थी
व्योसितव्याय
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
पञ्चमी
व्योसितव्यात् / व्योसितव्याद्
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
षष्ठी
व्योसितव्यस्य
व्योसितव्ययोः
व्योसितव्यानाम्
सप्तमी
व्योसितव्ये
व्योसितव्ययोः
व्योसितव्येषु


अन्याः