व्योसयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योसयित्री
व्योसयित्र्यौ
व्योसयित्र्यः
सम्बोधन
व्योसयित्रि
व्योसयित्र्यौ
व्योसयित्र्यः
द्वितीया
व्योसयित्रीम्
व्योसयित्र्यौ
व्योसयित्रीः
तृतीया
व्योसयित्र्या
व्योसयित्रीभ्याम्
व्योसयित्रीभिः
चतुर्थी
व्योसयित्र्यै
व्योसयित्रीभ्याम्
व्योसयित्रीभ्यः
पञ्चमी
व्योसयित्र्याः
व्योसयित्रीभ्याम्
व्योसयित्रीभ्यः
षष्ठी
व्योसयित्र्याः
व्योसयित्र्योः
व्योसयित्रीणाम्
सप्तमी
व्योसयित्र्याम्
व्योसयित्र्योः
व्योसयित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्योसयित्री
व्योसयित्र्यौ
व्योसयित्र्यः
सम्बोधन
व्योसयित्रि
व्योसयित्र्यौ
व्योसयित्र्यः
द्वितीया
व्योसयित्रीम्
व्योसयित्र्यौ
व्योसयित्रीः
तृतीया
व्योसयित्र्या
व्योसयित्रीभ्याम्
व्योसयित्रीभिः
चतुर्थी
व्योसयित्र्यै
व्योसयित्रीभ्याम्
व्योसयित्रीभ्यः
पञ्चमी
व्योसयित्र्याः
व्योसयित्रीभ्याम्
व्योसयित्रीभ्यः
षष्ठी
व्योसयित्र्याः
व्योसयित्र्योः
व्योसयित्रीणाम्
सप्तमी
व्योसयित्र्याम्
व्योसयित्र्योः
व्योसयित्रीषु


अन्याः