व्योसयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योसयितव्यः
व्योसयितव्यौ
व्योसयितव्याः
सम्बोधन
व्योसयितव्य
व्योसयितव्यौ
व्योसयितव्याः
द्वितीया
व्योसयितव्यम्
व्योसयितव्यौ
व्योसयितव्यान्
तृतीया
व्योसयितव्येन
व्योसयितव्याभ्याम्
व्योसयितव्यैः
चतुर्थी
व्योसयितव्याय
व्योसयितव्याभ्याम्
व्योसयितव्येभ्यः
पञ्चमी
व्योसयितव्यात् / व्योसयितव्याद्
व्योसयितव्याभ्याम्
व्योसयितव्येभ्यः
षष्ठी
व्योसयितव्यस्य
व्योसयितव्ययोः
व्योसयितव्यानाम्
सप्तमी
व्योसयितव्ये
व्योसयितव्ययोः
व्योसयितव्येषु
एक
द्वि
बहु
प्रथमा
व्योसयितव्यः
व्योसयितव्यौ
व्योसयितव्याः
सम्बोधन
व्योसयितव्य
व्योसयितव्यौ
व्योसयितव्याः
द्वितीया
व्योसयितव्यम्
व्योसयितव्यौ
व्योसयितव्यान्
तृतीया
व्योसयितव्येन
व्योसयितव्याभ्याम्
व्योसयितव्यैः
चतुर्थी
व्योसयितव्याय
व्योसयितव्याभ्याम्
व्योसयितव्येभ्यः
पञ्चमी
व्योसयितव्यात् / व्योसयितव्याद्
व्योसयितव्याभ्याम्
व्योसयितव्येभ्यः
षष्ठी
व्योसयितव्यस्य
व्योसयितव्ययोः
व्योसयितव्यानाम्
सप्तमी
व्योसयितव्ये
व्योसयितव्ययोः
व्योसयितव्येषु
अन्याः