व्योष्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योष्यः
व्योष्यौ
व्योष्याः
सम्बोधन
व्योष्य
व्योष्यौ
व्योष्याः
द्वितीया
व्योष्यम्
व्योष्यौ
व्योष्यान्
तृतीया
व्योष्येण
व्योष्याभ्याम्
व्योष्यैः
चतुर्थी
व्योष्याय
व्योष्याभ्याम्
व्योष्येभ्यः
पञ्चमी
व्योष्यात् / व्योष्याद्
व्योष्याभ्याम्
व्योष्येभ्यः
षष्ठी
व्योष्यस्य
व्योष्ययोः
व्योष्याणाम्
सप्तमी
व्योष्ये
व्योष्ययोः
व्योष्येषु
एक
द्वि
बहु
प्रथमा
व्योष्यः
व्योष्यौ
व्योष्याः
सम्बोधन
व्योष्य
व्योष्यौ
व्योष्याः
द्वितीया
व्योष्यम्
व्योष्यौ
व्योष्यान्
तृतीया
व्योष्येण
व्योष्याभ्याम्
व्योष्यैः
चतुर्थी
व्योष्याय
व्योष्याभ्याम्
व्योष्येभ्यः
पञ्चमी
व्योष्यात् / व्योष्याद्
व्योष्याभ्याम्
व्योष्येभ्यः
षष्ठी
व्योष्यस्य
व्योष्ययोः
व्योष्याणाम्
सप्तमी
व्योष्ये
व्योष्ययोः
व्योष्येषु
अन्याः