व्योषितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योषितव्यः
व्योषितव्यौ
व्योषितव्याः
सम्बोधन
व्योषितव्य
व्योषितव्यौ
व्योषितव्याः
द्वितीया
व्योषितव्यम्
व्योषितव्यौ
व्योषितव्यान्
तृतीया
व्योषितव्येन
व्योषितव्याभ्याम्
व्योषितव्यैः
चतुर्थी
व्योषितव्याय
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
पञ्चमी
व्योषितव्यात् / व्योषितव्याद्
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
षष्ठी
व्योषितव्यस्य
व्योषितव्ययोः
व्योषितव्यानाम्
सप्तमी
व्योषितव्ये
व्योषितव्ययोः
व्योषितव्येषु
एक
द्वि
बहु
प्रथमा
व्योषितव्यः
व्योषितव्यौ
व्योषितव्याः
सम्बोधन
व्योषितव्य
व्योषितव्यौ
व्योषितव्याः
द्वितीया
व्योषितव्यम्
व्योषितव्यौ
व्योषितव्यान्
तृतीया
व्योषितव्येन
व्योषितव्याभ्याम्
व्योषितव्यैः
चतुर्थी
व्योषितव्याय
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
पञ्चमी
व्योषितव्यात् / व्योषितव्याद्
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
षष्ठी
व्योषितव्यस्य
व्योषितव्ययोः
व्योषितव्यानाम्
सप्तमी
व्योषितव्ये
व्योषितव्ययोः
व्योषितव्येषु
अन्याः