व्योषणीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योषणीयः
व्योषणीयौ
व्योषणीयाः
सम्बोधन
व्योषणीय
व्योषणीयौ
व्योषणीयाः
द्वितीया
व्योषणीयम्
व्योषणीयौ
व्योषणीयान्
तृतीया
व्योषणीयेन
व्योषणीयाभ्याम्
व्योषणीयैः
चतुर्थी
व्योषणीयाय
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
पञ्चमी
व्योषणीयात् / व्योषणीयाद्
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
षष्ठी
व्योषणीयस्य
व्योषणीययोः
व्योषणीयानाम्
सप्तमी
व्योषणीये
व्योषणीययोः
व्योषणीयेषु
एक
द्वि
बहु
प्रथमा
व्योषणीयः
व्योषणीयौ
व्योषणीयाः
सम्बोधन
व्योषणीय
व्योषणीयौ
व्योषणीयाः
द्वितीया
व्योषणीयम्
व्योषणीयौ
व्योषणीयान्
तृतीया
व्योषणीयेन
व्योषणीयाभ्याम्
व्योषणीयैः
चतुर्थी
व्योषणीयाय
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
पञ्चमी
व्योषणीयात् / व्योषणीयाद्
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
षष्ठी
व्योषणीयस्य
व्योषणीययोः
व्योषणीयानाम्
सप्तमी
व्योषणीये
व्योषणीययोः
व्योषणीयेषु
अन्याः