व्योषक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योषकः
व्योषकौ
व्योषकाः
सम्बोधन
व्योषक
व्योषकौ
व्योषकाः
द्वितीया
व्योषकम्
व्योषकौ
व्योषकान्
तृतीया
व्योषकेण
व्योषकाभ्याम्
व्योषकैः
चतुर्थी
व्योषकाय
व्योषकाभ्याम्
व्योषकेभ्यः
पञ्चमी
व्योषकात् / व्योषकाद्
व्योषकाभ्याम्
व्योषकेभ्यः
षष्ठी
व्योषकस्य
व्योषकयोः
व्योषकाणाम्
सप्तमी
व्योषके
व्योषकयोः
व्योषकेषु
 
एक
द्वि
बहु
प्रथमा
व्योषकः
व्योषकौ
व्योषकाः
सम्बोधन
व्योषक
व्योषकौ
व्योषकाः
द्वितीया
व्योषकम्
व्योषकौ
व्योषकान्
तृतीया
व्योषकेण
व्योषकाभ्याम्
व्योषकैः
चतुर्थी
व्योषकाय
व्योषकाभ्याम्
व्योषकेभ्यः
पञ्चमी
व्योषकात् / व्योषकाद्
व्योषकाभ्याम्
व्योषकेभ्यः
षष्ठी
व्योषकस्य
व्योषकयोः
व्योषकाणाम्
सप्तमी
व्योषके
व्योषकयोः
व्योषकेषु


अन्याः