व्यूढ शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यूढः
व्यूढौ
व्यूढाः
सम्बोधन
व्यूढ
व्यूढौ
व्यूढाः
द्वितीया
व्यूढम्
व्यूढौ
व्यूढान्
तृतीया
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
चतुर्थी
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
पञ्चमी
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
षष्ठी
व्यूढस्य
व्यूढयोः
व्यूढानाम्
सप्तमी
व्यूढे
व्यूढयोः
व्यूढेषु
एक
द्वि
बहु
प्रथमा
व्यूढः
व्यूढौ
व्यूढाः
सम्बोधन
व्यूढ
व्यूढौ
व्यूढाः
द्वितीया
व्यूढम्
व्यूढौ
व्यूढान्
तृतीया
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
चतुर्थी
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
पञ्चमी
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
षष्ठी
व्यूढस्य
व्यूढयोः
व्यूढानाम्
सप्तमी
व्यूढे
व्यूढयोः
व्यूढेषु
अन्याः