व्युस्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्युस्यन्ती
व्युस्यन्त्यौ
व्युस्यन्त्यः
सम्बोधन
व्युस्यन्ति
व्युस्यन्त्यौ
व्युस्यन्त्यः
द्वितीया
व्युस्यन्तीम्
व्युस्यन्त्यौ
व्युस्यन्तीः
तृतीया
व्युस्यन्त्या
व्युस्यन्तीभ्याम्
व्युस्यन्तीभिः
चतुर्थी
व्युस्यन्त्यै
व्युस्यन्तीभ्याम्
व्युस्यन्तीभ्यः
पञ्चमी
व्युस्यन्त्याः
व्युस्यन्तीभ्याम्
व्युस्यन्तीभ्यः
षष्ठी
व्युस्यन्त्याः
व्युस्यन्त्योः
व्युस्यन्तीनाम्
सप्तमी
व्युस्यन्त्याम्
व्युस्यन्त्योः
व्युस्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
व्युस्यन्ती
व्युस्यन्त्यौ
व्युस्यन्त्यः
सम्बोधन
व्युस्यन्ति
व्युस्यन्त्यौ
व्युस्यन्त्यः
द्वितीया
व्युस्यन्तीम्
व्युस्यन्त्यौ
व्युस्यन्तीः
तृतीया
व्युस्यन्त्या
व्युस्यन्तीभ्याम्
व्युस्यन्तीभिः
चतुर्थी
व्युस्यन्त्यै
व्युस्यन्तीभ्याम्
व्युस्यन्तीभ्यः
पञ्चमी
व्युस्यन्त्याः
व्युस्यन्तीभ्याम्
व्युस्यन्तीभ्यः
षष्ठी
व्युस्यन्त्याः
व्युस्यन्त्योः
व्युस्यन्तीनाम्
सप्तमी
व्युस्यन्त्याम्
व्युस्यन्त्योः
व्युस्यन्तीषु