व्युसित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्युसितः
व्युसितौ
व्युसिताः
सम्बोधन
व्युसित
व्युसितौ
व्युसिताः
द्वितीया
व्युसितम्
व्युसितौ
व्युसितान्
तृतीया
व्युसितेन
व्युसिताभ्याम्
व्युसितैः
चतुर्थी
व्युसिताय
व्युसिताभ्याम्
व्युसितेभ्यः
पञ्चमी
व्युसितात् / व्युसिताद्
व्युसिताभ्याम्
व्युसितेभ्यः
षष्ठी
व्युसितस्य
व्युसितयोः
व्युसितानाम्
सप्तमी
व्युसिते
व्युसितयोः
व्युसितेषु
 
एक
द्वि
बहु
प्रथमा
व्युसितः
व्युसितौ
व्युसिताः
सम्बोधन
व्युसित
व्युसितौ
व्युसिताः
द्वितीया
व्युसितम्
व्युसितौ
व्युसितान्
तृतीया
व्युसितेन
व्युसिताभ्याम्
व्युसितैः
चतुर्थी
व्युसिताय
व्युसिताभ्याम्
व्युसितेभ्यः
पञ्चमी
व्युसितात् / व्युसिताद्
व्युसिताभ्याम्
व्युसितेभ्यः
षष्ठी
व्युसितस्य
व्युसितयोः
व्युसितानाम्
सप्तमी
व्युसिते
व्युसितयोः
व्युसितेषु


अन्याः