व्यासङ्ग शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यासङ्गः
व्यासङ्गौ
व्यासङ्गाः
सम्बोधन
व्यासङ्ग
व्यासङ्गौ
व्यासङ्गाः
द्वितीया
व्यासङ्गम्
व्यासङ्गौ
व्यासङ्गान्
तृतीया
व्यासङ्गेन
व्यासङ्गाभ्याम्
व्यासङ्गैः
चतुर्थी
व्यासङ्गाय
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
पञ्चमी
व्यासङ्गात् / व्यासङ्गाद्
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
षष्ठी
व्यासङ्गस्य
व्यासङ्गयोः
व्यासङ्गानाम्
सप्तमी
व्यासङ्गे
व्यासङ्गयोः
व्यासङ्गेषु
 
एक
द्वि
बहु
प्रथमा
व्यासङ्गः
व्यासङ्गौ
व्यासङ्गाः
सम्बोधन
व्यासङ्ग
व्यासङ्गौ
व्यासङ्गाः
द्वितीया
व्यासङ्गम्
व्यासङ्गौ
व्यासङ्गान्
तृतीया
व्यासङ्गेन
व्यासङ्गाभ्याम्
व्यासङ्गैः
चतुर्थी
व्यासङ्गाय
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
पञ्चमी
व्यासङ्गात् / व्यासङ्गाद्
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
षष्ठी
व्यासङ्गस्य
व्यासङ्गयोः
व्यासङ्गानाम्
सप्तमी
व्यासङ्गे
व्यासङ्गयोः
व्यासङ्गेषु