व्यावहारिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यावहारिकः
व्यावहारिकौ
व्यावहारिकाः
सम्बोधन
व्यावहारिक
व्यावहारिकौ
व्यावहारिकाः
द्वितीया
व्यावहारिकम्
व्यावहारिकौ
व्यावहारिकान्
तृतीया
व्यावहारिकेण
व्यावहारिकाभ्याम्
व्यावहारिकैः
चतुर्थी
व्यावहारिकाय
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
पञ्चमी
व्यावहारिकात् / व्यावहारिकाद्
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
षष्ठी
व्यावहारिकस्य
व्यावहारिकयोः
व्यावहारिकाणाम्
सप्तमी
व्यावहारिके
व्यावहारिकयोः
व्यावहारिकेषु
एक
द्वि
बहु
प्रथमा
व्यावहारिकः
व्यावहारिकौ
व्यावहारिकाः
सम्बोधन
व्यावहारिक
व्यावहारिकौ
व्यावहारिकाः
द्वितीया
व्यावहारिकम्
व्यावहारिकौ
व्यावहारिकान्
तृतीया
व्यावहारिकेण
व्यावहारिकाभ्याम्
व्यावहारिकैः
चतुर्थी
व्यावहारिकाय
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
पञ्चमी
व्यावहारिकात् / व्यावहारिकाद्
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
षष्ठी
व्यावहारिकस्य
व्यावहारिकयोः
व्यावहारिकाणाम्
सप्तमी
व्यावहारिके
व्यावहारिकयोः
व्यावहारिकेषु
अन्याः