व्याययितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याययितव्यः
व्याययितव्यौ
व्याययितव्याः
सम्बोधन
व्याययितव्य
व्याययितव्यौ
व्याययितव्याः
द्वितीया
व्याययितव्यम्
व्याययितव्यौ
व्याययितव्यान्
तृतीया
व्याययितव्येन
व्याययितव्याभ्याम्
व्याययितव्यैः
चतुर्थी
व्याययितव्याय
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
पञ्चमी
व्याययितव्यात् / व्याययितव्याद्
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
षष्ठी
व्याययितव्यस्य
व्याययितव्ययोः
व्याययितव्यानाम्
सप्तमी
व्याययितव्ये
व्याययितव्ययोः
व्याययितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्याययितव्यः
व्याययितव्यौ
व्याययितव्याः
सम्बोधन
व्याययितव्य
व्याययितव्यौ
व्याययितव्याः
द्वितीया
व्याययितव्यम्
व्याययितव्यौ
व्याययितव्यान्
तृतीया
व्याययितव्येन
व्याययितव्याभ्याम्
व्याययितव्यैः
चतुर्थी
व्याययितव्याय
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
पञ्चमी
व्याययितव्यात् / व्याययितव्याद्
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
षष्ठी
व्याययितव्यस्य
व्याययितव्ययोः
व्याययितव्यानाम्
सप्तमी
व्याययितव्ये
व्याययितव्ययोः
व्याययितव्येषु


अन्याः