व्यायनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यायनीयः
व्यायनीयौ
व्यायनीयाः
सम्बोधन
व्यायनीय
व्यायनीयौ
व्यायनीयाः
द्वितीया
व्यायनीयम्
व्यायनीयौ
व्यायनीयान्
तृतीया
व्यायनीयेन
व्यायनीयाभ्याम्
व्यायनीयैः
चतुर्थी
व्यायनीयाय
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
पञ्चमी
व्यायनीयात् / व्यायनीयाद्
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
षष्ठी
व्यायनीयस्य
व्यायनीययोः
व्यायनीयानाम्
सप्तमी
व्यायनीये
व्यायनीययोः
व्यायनीयेषु
 
एक
द्वि
बहु
प्रथमा
व्यायनीयः
व्यायनीयौ
व्यायनीयाः
सम्बोधन
व्यायनीय
व्यायनीयौ
व्यायनीयाः
द्वितीया
व्यायनीयम्
व्यायनीयौ
व्यायनीयान्
तृतीया
व्यायनीयेन
व्यायनीयाभ्याम्
व्यायनीयैः
चतुर्थी
व्यायनीयाय
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
पञ्चमी
व्यायनीयात् / व्यायनीयाद्
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
षष्ठी
व्यायनीयस्य
व्यायनीययोः
व्यायनीयानाम्
सप्तमी
व्यायनीये
व्यायनीययोः
व्यायनीयेषु


अन्याः