व्यामोह शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यामोहः
व्यामोहौ
व्यामोहाः
सम्बोधन
व्यामोह
व्यामोहौ
व्यामोहाः
द्वितीया
व्यामोहम्
व्यामोहौ
व्यामोहान्
तृतीया
व्यामोहेन
व्यामोहाभ्याम्
व्यामोहैः
चतुर्थी
व्यामोहाय
व्यामोहाभ्याम्
व्यामोहेभ्यः
पञ्चमी
व्यामोहात् / व्यामोहाद्
व्यामोहाभ्याम्
व्यामोहेभ्यः
षष्ठी
व्यामोहस्य
व्यामोहयोः
व्यामोहानाम्
सप्तमी
व्यामोहे
व्यामोहयोः
व्यामोहेषु
एक
द्वि
बहु
प्रथमा
व्यामोहः
व्यामोहौ
व्यामोहाः
सम्बोधन
व्यामोह
व्यामोहौ
व्यामोहाः
द्वितीया
व्यामोहम्
व्यामोहौ
व्यामोहान्
तृतीया
व्यामोहेन
व्यामोहाभ्याम्
व्यामोहैः
चतुर्थी
व्यामोहाय
व्यामोहाभ्याम्
व्यामोहेभ्यः
पञ्चमी
व्यामोहात् / व्यामोहाद्
व्यामोहाभ्याम्
व्यामोहेभ्यः
षष्ठी
व्यामोहस्य
व्यामोहयोः
व्यामोहानाम्
सप्तमी
व्यामोहे
व्यामोहयोः
व्यामोहेषु