व्यापृत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यापृतः
व्यापृतौ
व्यापृताः
सम्बोधन
व्यापृत
व्यापृतौ
व्यापृताः
द्वितीया
व्यापृतम्
व्यापृतौ
व्यापृतान्
तृतीया
व्यापृतेन
व्यापृताभ्याम्
व्यापृतैः
चतुर्थी
व्यापृताय
व्यापृताभ्याम्
व्यापृतेभ्यः
पञ्चमी
व्यापृतात् / व्यापृताद्
व्यापृताभ्याम्
व्यापृतेभ्यः
षष्ठी
व्यापृतस्य
व्यापृतयोः
व्यापृतानाम्
सप्तमी
व्यापृते
व्यापृतयोः
व्यापृतेषु
एक
द्वि
बहु
प्रथमा
व्यापृतः
व्यापृतौ
व्यापृताः
सम्बोधन
व्यापृत
व्यापृतौ
व्यापृताः
द्वितीया
व्यापृतम्
व्यापृतौ
व्यापृतान्
तृतीया
व्यापृतेन
व्यापृताभ्याम्
व्यापृतैः
चतुर्थी
व्यापृताय
व्यापृताभ्याम्
व्यापृतेभ्यः
पञ्चमी
व्यापृतात् / व्यापृताद्
व्यापृताभ्याम्
व्यापृतेभ्यः
षष्ठी
व्यापृतस्य
व्यापृतयोः
व्यापृतानाम्
सप्तमी
व्यापृते
व्यापृतयोः
व्यापृतेषु
अन्याः