व्यापाद्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यापाद्यः
व्यापाद्यौ
व्यापाद्याः
सम्बोधन
व्यापाद्य
व्यापाद्यौ
व्यापाद्याः
द्वितीया
व्यापाद्यम्
व्यापाद्यौ
व्यापाद्यान्
तृतीया
व्यापाद्येन
व्यापाद्याभ्याम्
व्यापाद्यैः
चतुर्थी
व्यापाद्याय
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
पञ्चमी
व्यापाद्यात् / व्यापाद्याद्
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
षष्ठी
व्यापाद्यस्य
व्यापाद्ययोः
व्यापाद्यानाम्
सप्तमी
व्यापाद्ये
व्यापाद्ययोः
व्यापाद्येषु
 
एक
द्वि
बहु
प्रथमा
व्यापाद्यः
व्यापाद्यौ
व्यापाद्याः
सम्बोधन
व्यापाद्य
व्यापाद्यौ
व्यापाद्याः
द्वितीया
व्यापाद्यम्
व्यापाद्यौ
व्यापाद्यान्
तृतीया
व्यापाद्येन
व्यापाद्याभ्याम्
व्यापाद्यैः
चतुर्थी
व्यापाद्याय
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
पञ्चमी
व्यापाद्यात् / व्यापाद्याद्
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
षष्ठी
व्यापाद्यस्य
व्यापाद्ययोः
व्यापाद्यानाम्
सप्तमी
व्यापाद्ये
व्यापाद्ययोः
व्यापाद्येषु


अन्याः