व्यापयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यापयित्री
व्यापयित्र्यौ
व्यापयित्र्यः
सम्बोधन
व्यापयित्रि
व्यापयित्र्यौ
व्यापयित्र्यः
द्वितीया
व्यापयित्रीम्
व्यापयित्र्यौ
व्यापयित्रीः
तृतीया
व्यापयित्र्या
व्यापयित्रीभ्याम्
व्यापयित्रीभिः
चतुर्थी
व्यापयित्र्यै
व्यापयित्रीभ्याम्
व्यापयित्रीभ्यः
पञ्चमी
व्यापयित्र्याः
व्यापयित्रीभ्याम्
व्यापयित्रीभ्यः
षष्ठी
व्यापयित्र्याः
व्यापयित्र्योः
व्यापयित्रीणाम्
सप्तमी
व्यापयित्र्याम्
व्यापयित्र्योः
व्यापयित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्यापयित्री
व्यापयित्र्यौ
व्यापयित्र्यः
सम्बोधन
व्यापयित्रि
व्यापयित्र्यौ
व्यापयित्र्यः
द्वितीया
व्यापयित्रीम्
व्यापयित्र्यौ
व्यापयित्रीः
तृतीया
व्यापयित्र्या
व्यापयित्रीभ्याम्
व्यापयित्रीभिः
चतुर्थी
व्यापयित्र्यै
व्यापयित्रीभ्याम्
व्यापयित्रीभ्यः
पञ्चमी
व्यापयित्र्याः
व्यापयित्रीभ्याम्
व्यापयित्रीभ्यः
षष्ठी
व्यापयित्र्याः
व्यापयित्र्योः
व्यापयित्रीणाम्
सप्तमी
व्यापयित्र्याम्
व्यापयित्र्योः
व्यापयित्रीषु


अन्याः