व्यापयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यापयितव्यः
व्यापयितव्यौ
व्यापयितव्याः
सम्बोधन
व्यापयितव्य
व्यापयितव्यौ
व्यापयितव्याः
द्वितीया
व्यापयितव्यम्
व्यापयितव्यौ
व्यापयितव्यान्
तृतीया
व्यापयितव्येन
व्यापयितव्याभ्याम्
व्यापयितव्यैः
चतुर्थी
व्यापयितव्याय
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
पञ्चमी
व्यापयितव्यात् / व्यापयितव्याद्
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
षष्ठी
व्यापयितव्यस्य
व्यापयितव्ययोः
व्यापयितव्यानाम्
सप्तमी
व्यापयितव्ये
व्यापयितव्ययोः
व्यापयितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्यापयितव्यः
व्यापयितव्यौ
व्यापयितव्याः
सम्बोधन
व्यापयितव्य
व्यापयितव्यौ
व्यापयितव्याः
द्वितीया
व्यापयितव्यम्
व्यापयितव्यौ
व्यापयितव्यान्
तृतीया
व्यापयितव्येन
व्यापयितव्याभ्याम्
व्यापयितव्यैः
चतुर्थी
व्यापयितव्याय
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
पञ्चमी
व्यापयितव्यात् / व्यापयितव्याद्
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
षष्ठी
व्यापयितव्यस्य
व्यापयितव्ययोः
व्यापयितव्यानाम्
सप्तमी
व्यापयितव्ये
व्यापयितव्ययोः
व्यापयितव्येषु


अन्याः