व्याध्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याध्यः
व्याध्यौ
व्याध्याः
सम्बोधन
व्याध्य
व्याध्यौ
व्याध्याः
द्वितीया
व्याध्यम्
व्याध्यौ
व्याध्यान्
तृतीया
व्याध्येन
व्याध्याभ्याम्
व्याध्यैः
चतुर्थी
व्याध्याय
व्याध्याभ्याम्
व्याध्येभ्यः
पञ्चमी
व्याध्यात् / व्याध्याद्
व्याध्याभ्याम्
व्याध्येभ्यः
षष्ठी
व्याध्यस्य
व्याध्ययोः
व्याध्यानाम्
सप्तमी
व्याध्ये
व्याध्ययोः
व्याध्येषु
 
एक
द्वि
बहु
प्रथमा
व्याध्यः
व्याध्यौ
व्याध्याः
सम्बोधन
व्याध्य
व्याध्यौ
व्याध्याः
द्वितीया
व्याध्यम्
व्याध्यौ
व्याध्यान्
तृतीया
व्याध्येन
व्याध्याभ्याम्
व्याध्यैः
चतुर्थी
व्याध्याय
व्याध्याभ्याम्
व्याध्येभ्यः
पञ्चमी
व्याध्यात् / व्याध्याद्
व्याध्याभ्याम्
व्याध्येभ्यः
षष्ठी
व्याध्यस्य
व्याध्ययोः
व्याध्यानाम्
सप्तमी
व्याध्ये
व्याध्ययोः
व्याध्येषु


अन्याः