व्याधक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याधकः
व्याधकौ
व्याधकाः
सम्बोधन
व्याधक
व्याधकौ
व्याधकाः
द्वितीया
व्याधकम्
व्याधकौ
व्याधकान्
तृतीया
व्याधकेन
व्याधकाभ्याम्
व्याधकैः
चतुर्थी
व्याधकाय
व्याधकाभ्याम्
व्याधकेभ्यः
पञ्चमी
व्याधकात् / व्याधकाद्
व्याधकाभ्याम्
व्याधकेभ्यः
षष्ठी
व्याधकस्य
व्याधकयोः
व्याधकानाम्
सप्तमी
व्याधके
व्याधकयोः
व्याधकेषु
एक
द्वि
बहु
प्रथमा
व्याधकः
व्याधकौ
व्याधकाः
सम्बोधन
व्याधक
व्याधकौ
व्याधकाः
द्वितीया
व्याधकम्
व्याधकौ
व्याधकान्
तृतीया
व्याधकेन
व्याधकाभ्याम्
व्याधकैः
चतुर्थी
व्याधकाय
व्याधकाभ्याम्
व्याधकेभ्यः
पञ्चमी
व्याधकात् / व्याधकाद्
व्याधकाभ्याम्
व्याधकेभ्यः
षष्ठी
व्याधकस्य
व्याधकयोः
व्याधकानाम्
सप्तमी
व्याधके
व्याधकयोः
व्याधकेषु
अन्याः