व्याज शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याजः
व्याजौ
व्याजाः
सम्बोधन
व्याज
व्याजौ
व्याजाः
द्वितीया
व्याजम्
व्याजौ
व्याजान्
तृतीया
व्याजेन
व्याजाभ्याम्
व्याजैः
चतुर्थी
व्याजाय
व्याजाभ्याम्
व्याजेभ्यः
पञ्चमी
व्याजात् / व्याजाद्
व्याजाभ्याम्
व्याजेभ्यः
षष्ठी
व्याजस्य
व्याजयोः
व्याजानाम्
सप्तमी
व्याजे
व्याजयोः
व्याजेषु
 
एक
द्वि
बहु
प्रथमा
व्याजः
व्याजौ
व्याजाः
सम्बोधन
व्याज
व्याजौ
व्याजाः
द्वितीया
व्याजम्
व्याजौ
व्याजान्
तृतीया
व्याजेन
व्याजाभ्याम्
व्याजैः
चतुर्थी
व्याजाय
व्याजाभ्याम्
व्याजेभ्यः
पञ्चमी
व्याजात् / व्याजाद्
व्याजाभ्याम्
व्याजेभ्यः
षष्ठी
व्याजस्य
व्याजयोः
व्याजानाम्
सप्तमी
व्याजे
व्याजयोः
व्याजेषु