व्याघ्रपात्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याघ्रपात्यः
व्याघ्रपात्यौ
व्याघ्रपात्याः
सम्बोधन
व्याघ्रपात्य
व्याघ्रपात्यौ
व्याघ्रपात्याः
द्वितीया
व्याघ्रपात्यम्
व्याघ्रपात्यौ
व्याघ्रपात्यान्
तृतीया
व्याघ्रपात्येन
व्याघ्रपात्याभ्याम्
व्याघ्रपात्यैः
चतुर्थी
व्याघ्रपात्याय
व्याघ्रपात्याभ्याम्
व्याघ्रपात्येभ्यः
पञ्चमी
व्याघ्रपात्यात् / व्याघ्रपात्याद्
व्याघ्रपात्याभ्याम्
व्याघ्रपात्येभ्यः
षष्ठी
व्याघ्रपात्यस्य
व्याघ्रपात्ययोः
व्याघ्रपात्यानाम्
सप्तमी
व्याघ्रपात्ये
व्याघ्रपात्ययोः
व्याघ्रपात्येषु
 
एक
द्वि
बहु
प्रथमा
व्याघ्रपात्यः
व्याघ्रपात्यौ
व्याघ्रपात्याः
सम्बोधन
व्याघ्रपात्य
व्याघ्रपात्यौ
व्याघ्रपात्याः
द्वितीया
व्याघ्रपात्यम्
व्याघ्रपात्यौ
व्याघ्रपात्यान्
तृतीया
व्याघ्रपात्येन
व्याघ्रपात्याभ्याम्
व्याघ्रपात्यैः
चतुर्थी
व्याघ्रपात्याय
व्याघ्रपात्याभ्याम्
व्याघ्रपात्येभ्यः
पञ्चमी
व्याघ्रपात्यात् / व्याघ्रपात्याद्
व्याघ्रपात्याभ्याम्
व्याघ्रपात्येभ्यः
षष्ठी
व्याघ्रपात्यस्य
व्याघ्रपात्ययोः
व्याघ्रपात्यानाम्
सप्तमी
व्याघ्रपात्ये
व्याघ्रपात्ययोः
व्याघ्रपात्येषु