व्यर्थ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यर्थः
व्यर्थौ
व्यर्थाः
सम्बोधन
व्यर्थ
व्यर्थौ
व्यर्थाः
द्वितीया
व्यर्थम्
व्यर्थौ
व्यर्थान्
तृतीया
व्यर्थेन
व्यर्थाभ्याम्
व्यर्थैः
चतुर्थी
व्यर्थाय
व्यर्थाभ्याम्
व्यर्थेभ्यः
पञ्चमी
व्यर्थात् / व्यर्थाद्
व्यर्थाभ्याम्
व्यर्थेभ्यः
षष्ठी
व्यर्थस्य
व्यर्थयोः
व्यर्थानाम्
सप्तमी
व्यर्थे
व्यर्थयोः
व्यर्थेषु
 
एक
द्वि
बहु
प्रथमा
व्यर्थः
व्यर्थौ
व्यर्थाः
सम्बोधन
व्यर्थ
व्यर्थौ
व्यर्थाः
द्वितीया
व्यर्थम्
व्यर्थौ
व्यर्थान्
तृतीया
व्यर्थेन
व्यर्थाभ्याम्
व्यर्थैः
चतुर्थी
व्यर्थाय
व्यर्थाभ्याम्
व्यर्थेभ्यः
पञ्चमी
व्यर्थात् / व्यर्थाद्
व्यर्थाभ्याम्
व्यर्थेभ्यः
षष्ठी
व्यर्थस्य
व्यर्थयोः
व्यर्थानाम्
सप्तमी
व्यर्थे
व्यर्थयोः
व्यर्थेषु


अन्याः